This is the lullaby that Madālasā sings to her newborn son, excerpted from the Mārkaṇḍeya Purāṇa chapter 25.11-16.
Music and vocals by The Sanskrit Dude
Translation by The Sanskrit Dude
Lyrics:
शुद्धोऽसि रे तात न तेऽस्ति नाम
कृतं हि ते कल्पनयाधुनैव ।
पञ्चात्मकं देहमिदं तवैत-
न्नैवास्य त्वं रोदिषि कस्य हेतोः ॥
śuddho'si re tāta na te'sti nāma
kṛtaṁ hi te kalpanayādhunaiva ।
pañcātmakaṁ dehamidaṁ tavaita-
nnaivāsya tvaṁ rodiṣi kasya hetoḥ ॥
न वा भवान् रोदिति वै स्वजन्मा
शब्दोऽयमासाद्य महीशसूनुम् ।
विकल्प्यमाना विविधा गुणास्ते-
ऽगुणाश्च भौताः सकलेन्द्रियेषु ॥
na vā bhavān roditi vai svajanmā
śabdo'yamāsādya mahīśasūnum ।
vikalpyamānā vividhā guṇāste-
'guṇāśca bhautāḥ sakalendriyeṣu ॥
भूतानि भूतैः परिदुर्ब्बलानि
वृद्धिं समायान्ति यथेह पुंसः ।
अन्नाम्बुदानादिभिरेव कस्य
न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥
bhūtāni bhūtaiḥ paridurbbalāni
vṛddhiṁ samāyānti yatheha puṁsaḥ ।
annāmbudānādibhireva kasya
na te'sti vṛddhirna ca te'sti hāniḥ ॥
तातेति किञ्चित् तनयेति किञ्चि-
दम्बेति किञ्चिद्दयितेति किञ्चित् ।
ममेति किञ्चिन्न ममेति किञ्चित्
त्वं भूतसङ्घं बहु मालपेथाः ॥
tāteti kiñcit tanayeti kiñci-
dambeti kiñciddayiteti kiñcit ।
mameti kiñcinna mameti kiñcit
tvaṁ bhūtasaṅghaṁ bahu mālapethāḥ ॥
दुःखानि दुःखोपशमाय भोगान्
सुखाय जानाति विमूढचेताः ।
तान्येव दुःखानि पुनः सुखानि
जानात्यविद्वान् सुविमूढचेताः ॥
duḥkhāni duḥkhopaśamāya bhogān
sukhāya jānāti vimūḍhacetāḥ ।
tānyeva duḥkhāni punaḥ sukhāni
jānātyavidvān suvimūḍhacetāḥ ॥
शुद्धोऽसि रे तात न तेऽस्ति नाम
कृतं हि ते कल्पनयाधुनैव ।
पञ्चात्मकं देहमिदं तवैत-
न्नैवास्य त्वं रोदिषि कस्य हेतोः ॥
śuddho'si re tāta na te'sti nāma
kṛtaṁ hi te kalpanayādhunaiva ।
pañcātmakaṁ dehamidaṁ tavaita-
nnaivāsya tvaṁ rodiṣi kasya hetoḥ ॥
Translation:
You are pure, dear child, you have no name! Yours has only been imagined just now. This body is made of five elements, and does not belong to you, nor you to it, so for what reason do you cry?
Nor indeed do you of high birth cry, having attained this beautiful body. And the various qualities that are ascribed upon all the organs, made of the elements, are imagined.
As a man’s weak elements come to grow with the help of other elements, indeed only through food, water, etc., growth does not belong to you, and neither does decay.
Some “father”, some “son”, some “mother”, some “wife”, some “mine”, some “not mine”; do not be distracted by these collections of elements.
A person of slow mind believes suffering removes suffering, and enjoyments increase joy. An ignorant fool considers those very sufferings to be joys.
You are pure, dear child, you have no name! Yours has only been imagined just now. This body is made of five elements, and does not belong to you, nor you to it, so for what reason do you cry?
Madalasa Lori
Madalasa Lori.mp3
Adhyatmic Jain Lori
Adhyatmic jain lori.mp3
Bengali Lori
Bengali Lori.mp3
Brahmakumari Lori
Brahmakumari Lori.mp3
Jain Lori
Jain Lori.mp3
Karamphal Daata Shani Lori
Karmphal daata shani lori.mp3
Punjabi Lori
Punjabi lori.mp3
Soja mere lalla Lori
Soo ja mere lalla Lori.mp3